Guru Ashtakam | गुरु अष्टकम् | Adi Shankaracharya | Guruashtakam With Lyrics & Meaning #gurupurnima @Mere Krishna <br /><br />#guru #guruji #guruashtakam #gurupurnima #गुरु #गुरुजी #गुरुदेव <br /><br />श्री गुरु अष्टकम् <br /><br />शरीरं सुरुपं तथा वा कलत्रं<br />यशश्चारू चित्रं धनं मेरुतुल्यम् ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 1 ॥<br /><br />कलत्रं धनं पुत्रपौत्रादि सर्वं<br />गृहं बान्धवाः सर्वमेतद्धि जातम् ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 2 ॥<br /><br />षडंगादिवेदो मुखे शास्त्रविद्या<br />कवित्वादि गद्यं सुपद्यं करोति ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 3 ॥<br /><br />विदेशेषु मान्यः स्वदेशेषु धन्यः<br />सदाचारवृत्तेषु मत्तो न चान्यः ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 4 ॥<br /><br />क्षमामण्डले भूपभूपालवृन्दैः<br />सदा सेवितं यस्य पादारविन्दम् ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 5 ॥<br /><br />यशो मे गतं दिक्षु दानप्रतापात्<br />जगद्वस्तु सर्वं करे सत्प्रसादात् ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 6 ॥ <br /><br />न भोगे न योगे न वा वाजिराजौ<br />न कान्तासुखे नैव वित्तेषु चित्तम् ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 7 ॥<br /><br />अरण्ये न वा स्वस्य गेहे न कार्ये<br />न देहे मनो वर्तते मे त्वनर्घ्ये ।<br />मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे<br />ततः किं ततः किं ततः किं ततः किम् ॥ 8 ॥ <br /><br />गुरोरष्टकं यः पठेत्पुण्यदेही<br />यतिर्भूपतिर्ब्रह्मचारी च गेही ।<br />लभेत् वांछितार्थ पदं ब्रह्मसंज्ञं<br />गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ 9 ॥